अनुच्छेद लेखनम् (7 अंक स्तरीय )...संस्कृत में सात वाक्यों में अनुच्छेद लिखें।

WWW.NCERTNZ.IN

By WWW.NCERTNZ.IN

in

किसी एक पर संस्कृत में सात वाक्यों में अनुच्छेद लिखें।
                      1. वाल्मीकिः
महर्षि वाल्मीकि ऋषि-परम्परासु अग्रगण्यः आसीत। अयं दयावान औदार्य-चरित्रस्य च ऋषि आसीत्। आदौ अयं दस्युः आसीत्। तस्मिन् काले तस्य स्वभाव क्रुरः आसीत्। कालक्रमवशात् तम् ज्ञान प्राप्तवान्। एकदा व्याघेन
हृतः क्रौञ्च पक्षीं दृष्ट्वा भाव विह्वलम् अभूत। सहसा मुखात् एके श्लोक निर्गच्छत् तस्यो आधृत्य रामायणमाख्यं ग्रन्थस्य रचनामकरोत्। तस्मात् कालात्
वाल्मीकि विश्वविश्रुतः अभूत।
                   2. कोरोना वायरस
कोरोना वायरस: एक: विश्वस्य संक्रामक महाव्याधिः अस्ति। एतत् श्रुयते अस्य उत्पत्ति चीन देशस्य 'वुहान' नामक प्रदेशात् अभवत्। अधुना विश्वस्य समस्त राष्ट्राः अनेन ग्रसिताः सन्ति। प्रतिदनं सहस्त्राः जनाः संक्रमिता: भवति म्रियन्ते च। न कोऽपि चिकित्सका: शोधकर्तारः औषधालयाः च युक्त ओषध नि आविष्कारानि कृतानि। परं ते अनवरत प्रयासरताः सन्ति। आशास्यहे शीघ्रमेव ओषधानि प्राप्यस्यन्ते। अस्य मात्र एकमेव उपायः अस्ति-एकैकम परात् दूरीम् कृत्य (Social distancing) वसेत। प्रतिहोरा स्व हस्तं मुखं च फेनिलेन (साबुन से) प्रक्षालयेत्। प्रतिदिनं गृहस्थानं कीटनाशकं तरलपदार्थेन
मिश्रित जलेन प्रक्षालयेत्। सर्वकारोऽपि चिंतितं भूत्वा जन सहायतार्थम् अनेके प्रयोजनानि च प्रचालयन्ते।
                      3. जलसंरक्षणम्
'रक्षित जलं जीवनं रक्षति।' भूतले जलं अत्यावश्यकं भवति। जलमेव जीवनं अस्ति। जलाभावे भूतलं शुष्कं भवति। जलेन विना एकक्षणमपि जीवा: न जीवन्ति। अतिक्रमण काले सर्वत्र जलाभावं दृश्यते। असमयकाले नद्या: सरिता कुपाश्य शुष्यन्ति। अधुना समये वर्षा न भवति। भूतलं सदा शुष्क भवति। अतः अस्याभिः जलं रक्षणीयम् व्यर्थ उपयोग न करणीयम् च।
                       4. महाभारतम्
'महाभारत' एक धर्मयुद्धः अस्ति। अयम् विनाशकारी युद्ध धर्मयुद्ध संज्ञते इति हास्यास्पद:। अयं युद्ध:महत्वाङ्कक्षाय अभवत्। अयं उपदेशात्मक युद्ध
अस्ति। अस्मिन् महाभारते कर्मस्य महतां दृश्यते। गीतायाः उपदेश सर्वोपरि अस्ति। महाभारते अत्यनर्थः अभवत्। अस्मिन् युद्धे भारतस्य अधिसंख्यनार्थ:
मृतवन्तः। रक्ताणं नद्यः प्रवहन्ति। महाभारत उपदिश्यते 'कर्मेव धर्मो अस्ति।।

                     5. रक्षाबंधनपर्वः
अयं भारतवर्षस्य महान पवित्र पर्वः अस्ति। अस्मिन् पर्वे स्वसा स्वभ्रातारम्प वित्र बन्धनं बध्वा स्वरक्षां कामयति। भ्रातापि सकल्पो गृहीत्वा स्वस्वासां आजीवन रक्षाय वचनं ददाति। सर्वप्रथम कर्णावती स्वपुत्रस्य रक्षाय हुमायु
रक्षाबन्धनं बाँधति स्म। हुमायुं अपि तम् रक्षाय वचनं अददत्। तस्मात् कालात्ए वं अयं परम्परा आगच्छति। अद्य अयं पर्व अति लोकप्रिय अभवत्।
               6.ए.पी.जे. अब्दुल कलामः
ए पी जे. अब्दुल कलाम: महान वैज्ञानिक आसीत्। स भारतस्य तत्कालीनः राष्ट्रपतिऽपि आसीत्। अस्य राष्ट्रभक्तिः जगप्रसिद्धः अस्ति। स निम्नवर्गीय परिवारे जन्म अलभत्। स बाल्यकालात् एव कुशाग्रबुद्धि आसीत्। कठिन-परिश्रमेण वैज्ञानिकस्य पदं प्राप्तवान्। स नवानि-नवानि अविष्कारानि अकरोत्। स भारत विकसित द्रष्टुम इच्छति। स कथयति यत् विज्ञानस्य विना विकास संभवं नास्ति। अत: विज्ञानस्य प्रचार-प्रसार अत्यावश्यकम् अस्ति। नव-भारतस्य निर्माणं तस्य स्वप्नः आसीत्।
                       7. क्रिकेट क्रीडा

यथा अध्ययनम् आवश्यकं तथैव खेलनम् अपि आवश्यक शरीर सुरक्षायाः अनुशासनस्य कृते च। सम्प्रति क्रीडासु क्रिकेट अति प्रचलितम् अस्ति विश्वमञ्चे। अस्मिन् क्रीडायाम् दल इयं भवति। प्रतिदले एकादश क्रीडकाः
भवन्ति। एकदिवसीय क्रिकेट खेलनम्, टटि-टवेटि खेलनम् क्रिकेट क्रीडायाः प्रारूप: अस्ति। अस्य क्रीडाया: प्रारम्भ इंगलैंड देशतः एव अभवत। विश्वस्तरीय, एशियास्तरीयः, भारतस्तरीयः च सर्वदा क्रिकेट प्रतियोगितायाः आयोजनं भवति। सचिन तेंदुलकर: महान क्रिकेटस्य क्रीडकः अस्ति। युवराज, धोनी, कोहली, रैना
इत्यादयः क्रीडका: भारतवर्षे सन्ति।
                       8. शरद् ऋतु:/शीतर्तुः

आश्विन-कार्तिक-मासौ शरद् ऋतुः भवतः। वर्षाकाले समाप्ते प्रतिवर्षम्अ यं ऋतुः महतामुत्सवानां समूहः भवति। आकाशः निर्मलः भवति। चन्द्रः प्रकाशते। कमलानि पुष्पाणि च विकसन्ति। विविधानि पुष्पाणि पादपेषु लतासु च जायन्ते। अस्मिन्नेव ऋतौ शालिः फलति, सास, नद्यः स्वच्छ जलेन पूरिता: भवन्ति। वसन्तं विहाय अयमेव ऋतुः सर्वेषां महत्तरः। अतएव इयं शरत्
संस्कृति-सौरभ-मोदिता अपि दृश्यते।
                       9. चल-चित्रम्
सम्प्रति जनरजनसाधनेषु चल-चित्रं सर्वोपरि वर्तते। इदं प्राचीनदृश्यकाव्यस्यैव यान्त्रिकप्रस्तुतिविधिना वैज्ञानिकविकासः वर्तते। चलचित्र गृहेषु चलचित्र माध्यमेन वयं सामाजिकानां जीवनानि तेषां नानाविधरूपाणि साक्षात्कुर्मः चलचित्र निर्माणं
वर्तमानकालस्य एको महान् उद्योगो वर्तते। सुष्टु चलचित्रं मनोरजकं जनानां चरित्रनिर्माणक्षमम् अपि भवति।
                          9.सदाचारः
सतां सज्जनानाम् आचार: सदाचारः कथ्यते। सत्पुरुषाः यानि कर्माणि कुर्वन्ति तानि एव अस्माभिः करणीयानि। मातृपितृगुरुजनाना सेवा, सत्यभाषणम्इ न्द्रियनिग्रहः परोपकारिताप्रभृतिगुणानां गणना सदाचारे भवति। सदाचारी पुरुषः विनयी भवति। स हि न कस्मैचिदपि द्रुह्यति। वयं सदाचारिणः भवेम। लोकानां नियमानुरूपाचरणम् एव सदाचार इति। मनुना आदिश्यते यत्स दाचार एव साक्षात् धर्मः। सत्पुरुषाः सत्यं वदन्ति। धर्मः संसारस्य सारः वर्तते। विद्या विनयं ददाति। सदाचार एवं सर्वेषां तपसा मूलम्। अत: वृत्तं यत्लेन संरक्षेत् शीलं च परं भूषणम् सदाचार एव अस्माकं जीवनसर्वस्वम्।
समस्तविश्ववन्दिता पूजिता चेयं वसुन्धरा अनेकेषां सच्चरित्रवतर्ता पुरुषाणां जननी। चरित्रवन्तो महापुरुषाः स्वकीयेन पावनेन चारित्र्येण सदाचारेण च प्रक्षालयन्ति लोकान्। तेषां महापुरुषाणाम् आचारः अनुकरणीयः सोऽयमाचार: भारतीयसंस्कृतेः मूलं धर्मस्य व्यावहारिकरूपं चास्ति।
         10. महाकविः कालिदासः/प्रिय कविः
अपारे काव्यसंसारे अनेके महाकवयः विराजन्ते। तेषु कालिदासः अस्माकं प्रियः कविः वर्तते। संस्कृतकाव्येषु कालिदासस्य उपमालङ्कारः प्रसिद्धः अस्ति। तस्य नाट्यकृतिः अभिज्ञानशाकुनतलम् विश्वविदिता, सातिशयरम्या च अस्ति। आदौ सः लेखक : महामूर्खः आसीत् इति किंवदन्ती। श्रूयते, स: कालिदेव्याः
प्रसादात् सकलं शास्त्रम् अधिगतवान्। कालिदासमहोदय: इतोऽपि यथा ऋतुसंहार, मुद्राराक्षसं प्रभूति काव्यग्रन्थानि रचितवान्। वस्तुतः कालिदासस्य उपमासु अनुपमा छटा विद्यते। अन्यः कोऽपि लेखक: अस्यां दिशायां कालिदासस्य इव न भवितुं शशाक। यद्यपि भवभूते:
उपमाः अत्युपयुक्ताः सन्ति, परन्तु ता: कठिनाः सन्ति। तासु उपमासु कालिदास इव सरलतायाः समताया: व्यञ्जकतायाः च अभावो वर्तते। अनेन प्रकारेण अस्य
प्रशंसायां केनापित उक्तम् कालिदासस्य उपमाः दिव्याः भव्याः सन्ति।
                       1 1. रामाणयम्
रामयणं महर्षि वाल्मीकिना विरचरितम् अस्ति। रामायणे श्री रामस्य चरितं वर्णितं विद्यते। अयं ग्रन्थः सप्तकाण्डेषु विभक्तः अस्ति। अस्मिन्मा नवजीवनस्य विभिन्न पक्षस्य चित्रं चित्रितं वर्तते। रामायणे राम-रावण युद्धमाध्यमेन सत्यस्य विजयम् असत्यस्य च पराजयं दर्शितम् अस्ति। अनेन कविः समाजे नैतिकता-सदाचार-भ्रातृभावादयः सद् गुणानां महत्त्वं दर्शयति। रामायणम् आदिकाव्यं मन्यते।
    12. महापुरुष:/अस्माकं राष्ट्रपिता (महात्मा गाँधी)
अस्माकं राष्ट्रपिता महात्मा गाँधी महाभागः आसीत्। अस्यजन्म गुर्जरप्रदेशस्य पोरबन्दरनगरे अभवत्। अस्य अहिंसात्मक आन्दोलनेन सत्याग्रहेण च पराधीनो
भारत: स्वतंत्रः जातः। अक्टूबरमासस्य द्वितीयतिथौ अस्य जन्मोत्सवः सम्पाद्यते। सत्याहिंसयोः मानवस्य व्यावहारिकजीवने प्रतिष्ठापक: गान्धिमहाभागः सर्वे
भारतीयैः प्रेरकपुरुषरूपेण सततं स्मर्यते।
                 13. अन्तरिक्षयानम्
वर्तमानकाले विज्ञानस्य चमत्कारेषु अन्तरिक्षयानम् अपि वर्तते। अन्तरिक्षयानस्य संरचना अतीव जटिला बहुव्ययसाध्या भवति। इदं नैव सामान्येन्धनेन अपितु
अणुशक्त्या प्रधावति। अस्यैव साहाय्येन मनुपुत्रेण चन्द्रधरातले निजचरणम्आ रोपितम्। सौरमण्डलस्य सदस्यानां ग्रहाणां यात्रा अनेनैव संभवा भविष्यति।
                  13. आदर्श छात्रः
यो विद्यार्थी गुरुणाम् आज्ञापालक: सदाचारी ज्ञानोपासकः भवति स एव आदर्श: छात्रः। विद्योपार्जनमेव तस्य लक्ष्यं भवति परमो धर्मः अपि। सः सर्व कार्य समयानुकूलं यथाकालं करोति। सः मनोयोगेन ज्ञानोपार्जनं कुर्वन्। कुव्यसनं कुसद च त्यक्त्वा सहपाठिषु मित्रवत्व्य वहरति। आदर्शः छात्र: एव कस्याऽपि राष्ट्रस्य भावी कर्णधारः भवति।
                 14. दुर्गापूजा
विजयादशमी अस्माकम् एकः राष्ट्रियः महोत्सवः। इयम् आश्विनमासस्य शुक्लपक्षे दशम्यां तिथौ सम्पद्यते। अस्या तिथौ महाशक्त्याः दुर्गादेव्याः पूजन भवति। अस्याम् अहं प्रत्यहं चण्डीपाठ करोमि। विजयादशम्यां तिथी प्रतिमाविसर्जन भवति। अस्यामेव तिथी रामः रावणं जेतु विजययात्राम् अकरोत्। दुर्गा अस्माकं माता परमपूज्या च। बगप्रान्ते दुर्गापूजा सर्वतः प्रसिद्धा। पाटलिपुत्रेऽपि अस्या विविधाः उत्सवाः भवन्ति। देव्याः पूजनेन मानवस्य न कुत्रापि पराजयो भवति। शरत्काले एषा वार्षिकी महापूजा सोत्साह सोल्लासं च विधीयते। विजयस्य
प्रतीकभूता नवदिनं यावत् एषा पूजा अस्माभिः अवश्यमेव कर्तव्या।
                  15. सरस्वतीपूजा 
माघे मासे शुक्ल पक्षे पञ्चम्यां तिथौ देवी सरस्वती सोल्लासं पूज्यते। अद्यैव वसन्तोत्सवः क्रियते। वसन्तपञ्चमीनाम्नी इयं तिथि: प्रसिद्धा एव।
सरस्वती ज्ञानस्य अधिष्ठात्री देवी मन्यते। वीणापाणि: इयं माता छात्रेभ्य: विद्या ददाति। सा हंसवाहिनी शुक्लाम्बरा सरस्वती भारत सर्वत्र पूज्यते। इहि अवसरे छात्राणाम् उत्साहः दर्शनीय एव। छात्राः पञ्चम्यां तिथौ विद्यालयेषु सोत्साह सरस्वतिपूजनं कुर्वन्ति। पूजावसाने दर्शनार्थिभ्यः मिष्टान्नानि प्रदीयन्ते। षष्ठ्यां तिथौ प्रतिमायाः विसर्जन जलाशये (नद्यां सरोवरे वा) भवति।
                   16. वसंतर्तुः 
भारतवर्ष षड् ऋतवः भवन्ति-ग्रीष्म, वर्षाः, शरद्, हेमन्तः, शिशिरवसन्तश्च। सर्वेषां ऋत्ना काल: द्वयोः मासोः भवति। अनेन प्रकारेण ज्येष्ठ आषाढंच ग्रीष्मम् श्रावणं भाद्रं च वर्षाः, आश्विनं कार्तिकं च शरद्, मार्गशीर्षः पौषं च
हेमन्तं, माघ फाल्गुनं च शिशिरः तथा चैत्र वैशाखं च वसन्तर्तुः कथयन्ति जनाः। प्रधानतः त्रयः ऋतवः एव सन्ति-ग्रीष्मः, वर्षा: शिशिरश्च। परन्तु, तेषु ऋतुपु वसन्ताः अपि स्थानं महत्त्वपूर्णम् अस्ति। यथा राजा स्वप्रजानां श्रमे जीवनं यापयति, प्रजानां परिश्रमस्य स्वेदविन्दवः एव तस्य किरीटे हीरकम् इव चमत्कुर्वन्ति तथैव ग्रीष्मता: तपः वर्षाणां च सरसतैव वसन्ताय श्रियं प्रदानं
कुरुतः। ग्रीष्मः वर्षाः च अनयोः द्वयो ऋत्वोः प्रभावेणैव वसन्तस्य रूपं भाति।
               17. होलिकोत्सवः 
भारत पर्वाणां देश: अस्ति। पर्वसु होलिकाया: स्थानं विशेषत: महत्त्वपूर्णम्अ स्ति। अयं होलिकोत्सवः हिन्दूजनानां पर्व अस्ति। पौराणिकया कथया
सम्बद्ध: होलिकोत्सवः। कथ्यते यत् हिरण्यकशिपुः स्वपुत्र प्रहलादं हन्तुमिच्छति स्म। होलिकाया: विषये सर्वे जनाः जानन्ति स्म यत् सा अनले ज्वलनात् मुक्ता
अस्ति, परन्तु आशायाः विपरीतकार्यम् अभूत्। होलिका ज्वलिता प्रह्लादश्च सकुशल: बहिः निर्गतः। अस्मिन् पर्वणि धनिनां दीनानां च मध्ये सामाजिकीभिन्नता न भवति। दिवसेऽस्मिन् सर्वे जनाः प्रसन्नाः दृश्यन्ते। जनाः मित्राणां सम्बन्धि नां च मुखं अबीररञ्जितं कुर्वन्ति स्वादिष्टं भोजनं कुर्वन्ति च।
              18. संस्कृत भाषायाम् महत्त्वम्
भारतीय पुरातन भाषा संस्कृत वर्तते। अयंभाषा शीतलम्, पावनम् च वर्तते। संस्कृत देववाणी कथ्यते। वेद, पुराणादि भाषा संस्कृतः अस्ति। संस्कृत साहित्य अथाह सागरः वर्तते। बाण, कालीदास, इत्यादि महान कवि संस्कृत भाषाय आधार स्तम्भः। अधुनापि संस्कृतस्य महति गरिमा अस्ति।
                  19. पाटलिपुत्रम्
बिहारराज्यस्य राजधानी अधुना पाटलिपुत्रमस्ति। पाटलिपुत्रस्य प्राचीन नाम कुसुमपुरम् आसीत्। पाटलिपुत्रं गंगातटे अवस्थितम् अस्ति। अनेकानि
दर्शनीय स्थानानि अत्र सन्ति। तेषु बौद्ध करुणाशान्ति स्तूपः, गोलगृहम्, तारामण्डलम् सन्ति। मन्दिरेषु पटनदेवी प्रसिद्धि प्राप्ता। एशियामहादेशस्य दीर्घतमः महात्मागांधी सेतुः अत्र विराजते।
                20. आदर्शग्राम:/अस्माकं ग्राम:
मम ग्रामः एकः आदर्शग्रामः वर्तते। सर्वे ग्रामीण: साक्षर: निवसन्ति। बौद्धिक-सांस्कृतिक विकासः च आदर्शग्रामे भवति। विद्यालयः अस्मिन् क्षेत्रे भवति। मार्गाः सुदृक्षु भवन्ति। न्यायव्यवस्था, उद्योगव्यवस्था मुखिया माध्यमेन
कार्यान्विताः भवन्ति। कृषि-कृषक: लाभः प्राप्नोति।

             21. अस्माकं देश: भारतवर्षम
भारतवर्षम् अस्माकं देश:। हिमालयो नाम पर्वतराजः अस्य उत्तरस्या नं दिशि विराजते। दक्षिणस्यां हिन्दमहासागर: अस्य पादौ प्रक्षालयति। नव-दिल्ली
ना अस्य राजधानी वर्तते। भारतस्य राष्ट्रभाषा हिन्दी वर्तते। कदाचित् अखण्ड भारतं राष्ट्रोऽयम् आसीत्। देशोऽयं भारतवर्षाख्यः म् सम्प्रति खण्डितो दृश्यते। वैदेशिकै: शासकै राजनीतिमात्रलक्ष्यैः पुरा भारतभुवः
ना शकलानि कृतानि। अस्याः स्वातन्त्र्यार्थमनेके वीरा स्वर्गपथपान्था सजाता। ते एतदर्थ बहव्यं ललनाः स्वपतीनां पुत्राणन बलिदानमकुर्वन।
                        22. हिमालयः
भारतवर्षस्य उत्तरदिशि नगाधिराज हिमालय: विराजते। सः प्रहरी इव न अस्माकं रक्षति। अस्य क्रोडे अनेकानि दुर्लभ औषधिवृक्षानि, रत्नानि सन्ति। अनेके नद्याः हिमालयात् उद्भवन्ति। सन्तानां तपोभूमि हिमालयः अस्ति।
                         23. व्यायाम 
मानवजीवने व्यायामः अति महत्त्वपूर्णः भवति। स्वस्थे देहे एव स्वस्थं मनः वसति। अनेन शरीरस्य सर्वेषु भागेषु रक्त संचारो जायते, रोगाश्च नश्यन्ति। शरीरं पुष्टं आत्माशुद्धिश्च अस्य लाभः परिलक्षति। स्वस्थ शरीरे स्वस्थमनः संचरति। विद्याबुद्धिबला; व्यायामेण लभन्ते। व्यायामस्य मूल: योगः अस्ति।
             24.मम विद्यालय:/अस्माकं विद्यालयः 
मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले स्थितः अस्ति। अत्र अध्यापकानां संख्या सप्ततिः, छात्राणां च सहस्रम् वर्तते। शिक्षाक्षेत्रे अस्य ख्याति: अत्यधिका अस्ति। अध्ययनम् अतिरिक्त अत्र देशभक्तेः
समाजसेवायाः सदाचारस्य अपि कार्यक्रमाः आयोज्यन्ते। क्रीडा क्षेत्रे सदा प्रथम स्थान प्राप्नोति। भाषण-वादविवाद-निबन्धादि प्रतियोगिताषु अपि उच्चं स्थानं लभ्यते।
अहं गर्वितः भाग्यशाली च यः एतादृशे अत्युत्तमे विद्यालये शिक्षा लेभे। वर्षा ऋतुः ऋतुणां राज्ञी अस्ति। अस्माकं देशः कृषि प्रधानः अस्ति। अतएव कृषि वर्षोपरि आधारितः। वर्षा काले सर्वत्र हरीतिमा विराजते। आकाशे
जलपूर्णा श्यामल मेधाः विचरन्ति। अतः वर्षायाः सौन्दर्यम् अपूर्व भवति। ग्रामेषु मुदिताः कृषिबालाः कृषि कर्मणि कुर्वन्तो दृश्यन्ते।
               25. दीपावली/दीपोत्सवः
संस्कृतसाहित्येः प्रायः सर्वेष्वेव नाटकेषु महोत्सवानां वर्णन दृश्यते। भारतीयेषु महोत्सवेषु दीपावल्याः स्थानं श्रेष्ठं वर्तते। दीपमालिकाविषये एवनमनुश्रुयते यत् यदा रघुकुलमणिनां रामचन्द्रेन लंकाविजयानन्तरम् अयोध्यां प्रविष्ट तस्मिन्नेव अवसरे अयोध्यावासिभिः तस्य महानुभावस्य स्वागतं दीपिकाभिः कृतम्। कार्तिक कृष्णपक्ष अमावस्यायाम् अयम् उत्सवः भवति। अस्यां रात्री लक्ष्मीपूजनं, कालिकापूजनं च भवति। जनाः चास्मिन् अवसरे नूतनानि वस्त्राणि, पात्राणि, क्रीडनकानि च समाहिनत 
                  26. अनुशासनम्
गुरुजनानाम् आज्ञायाः पालनम् एव अनुशासनम्। गुरुजनेषु माता, पिता, विद्यादातारः गुरुवः हितकामिनः वयोवृद्धजनाः सर्वेऽपि समायान्ति। जीवनानुभवसमृद्धाः ते सर्वेऽपि हितकामनया एव आदिशन्ति। तेषाम् आदेशानां परिपालनं न केवलं हितकारकं शिष्याणां पुत्राणां वा परमं कर्त्तव्यमपि। अनुशासनं जनं समाजं देशं वा महान्तं करोति।
                     27. परोपकार:
परेषां कृत उपकारः परोपकारः इति कथ्यते। परोपकारः पुण्याय पापाय परपीडनम् इति सत्यम् हितभावनया परोपकारः भवति। अपरेषु देवः इव दृश्न्ते। परेषां हितं सोचनीयम् अस्माकं कर्त्तव्यम् भवेत्। अन्येषु उन्नतिं दृष्ट्वा आत्मोन्नति यः चिन्तयन्ति सः परोपकारी इति कथ्यते। भवान् कार्यसाधक: भवतु न कार्यबाधकः।
                      28. गंगानदी:
भारतवर्षस्य नदीषु गंगानदीः श्रेष्ठा वर्तते। गंगानदी: हिमालयात् प्रभवति बंगोपसागरे पतति। पुराकाले भगीरथेन इयं नदी घोरतपसा स्वर्गात् पृथिव्याम् अनीता। गंगानदी: पुण्योदकेषु स्नानं सर्वकल्मषापहं मन्यते। अनेन स्नानेन चेतः निर्मलं भवति। एषा कृषि क्षेत्राणां सेचन कार्य सम्पादयति। अस्याः तटयोः अनेकानि तीर्थ स्थानानि सन्ति।
                      29. छात्र जीवनम्
छात्र जीवन नृणां सर्वांगीणविकासार्थम् अतीव महत्त्वपूर्ण भवति। सकलसमृद्धिदात्र्याः विद्यायाः प्रकाशः अस्मिन् छात्रजीवने एव सुलभो भवति। छात्र जीवने सदाचारस्य संयमनियमपालनस्य महिमा गरीयान् वर्तते। सफलं
छात्र जीवनं मानवतायाः विकासक्रमें प्रथम सोपानम्। सर्वेषां महापुरुषाणां छात्र जीवनं तेषां व्यक्तित्वनिर्माणे महत्त्वपूर्णम् आसीत्।


You May Like These


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

About US

About US

I am Teacher. i have been Selected by Bihar BPSC. I prepare notices and important questions of NCERT and Bihar Board BSEB subjects and also keep giving information about GK GS. I will bring to you all the complete knowledge related to education And I prepare for you all the notices of all the classes and important questions and the most important questions asked in the exam and model type questions. Every day I bring a new question for you.

Read More
About US